|
Arya-Avalokiteshvaro Bodhisattvo,
gambhiram prajnaparamita charyam charamano vyavalokayati,
sma pancha-skandhas tams cha sva bhava shunyam
pasyati sma.
Iha Sariputra:
Rupam shunyata,
shunyataiva rupam.
Rupan na prithak shunyata,
shunyataya na prithag rupam.
Yad rupam sa shunyata,
ya shunyata sa rupam.
Evam eva
vedana, samjna, samskara,
vijnanam.
Iha Sariputra:
Sarva dharmah shunyata-laksana,
Anutpanna aniruddha,
amala aviamala,
anuna aparipurnah.
Tasmaj Chariputra:
Shunyatayam na rupam,
na vedana, na samjna, na samskarah,
na vijnanam.
Na chaksuh, shrotra, ghrana
jihva, kaya, manamsi;
Na rupa, shabda, gandha,
rasa, sprastavaya dharmah,
Na chaksur-dhatur
yavan na manovjnana-dhatuh.
Na avidya,
na avidya-kshayo,
yavan na jara-maranam,
na jara-marana-kshayo.
Na duhkha, samudaya,
nirodha, marga.
Na jnanam,
na praptir, na apraptih.
Tasmaj Chariputra:
Apraptitvad bodhisattvasya,
prajnaparamitam asritya,
viharaty achittavaranah.
Chittavarana-nastitvad atrastro,
viparyasa atikranto,
nishtha nirvana praptah |
|
|
|
|
| TRYADHVA VYAVASTHITAH SARVA BUDDHAH
PRAJNAPARAMITAM ASHRITYA ANUTTARAM
SAMYAK SAMBODHIM ABDHISAMBUDDHAH
TASMAT JNATAVYAM PRAJNAPARAMITA MAHA MANTRO
MAHA VIDYA MANTRO 'NUTTARA MANTRO SAMASAMA MANTRAH
SARVA DUHKHA PRASHAMANAH SATYAM AMITHYATVAT
PRAJNAPARAMITAYAM UKTO MANTRAH TADYATHA
GATE GATE PARAGATE PARASAMGATE BODHI SVAHA |
|
|
|
|
|
|
|
Amor, gratitude e boa saúde Amor, gratitud y salud
Amor, gratidao e boa saúde Love, gratitude and health