Imee Ooi: Jayamangala gatha


1. bāhuṃ sahassamabhinimmita sāyudhantaṃ
girimekhalam udita ghorā sasena māraṃ
dānādi dhamma vidhinā jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

2. mārāti-reka-mabhi-yujjhita-sabba-rattiṃ
ghoram-panāḷavaka-makkha-mathaddha-yakkhaṃ
khantīsudanta-vidhinā jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

3. nāḷāgiriṃ gaja-varam ati-matta-bhūtaṃ
dāvaggi-cakka-masanīva sudāruṇantaṃ
mettambu-seka-vidhinā jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

4. ukkhitta-khagga-matihattha-sudāruṇantaṃ
dhāvanti yojana-pathangulimālavantaṃ
iddhībhisaṅkhata-mano jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

5. katvāna kaṭṭhamudaram iva gabbhinīyā
ciñcāya duṭṭha-vacanaṃ janakāya majjhe
santena soma-vidhinā jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

6. saccaṃ vihāya matisaccaka-vādaketuṃ
vādābhiropita-manam ati andha-bhūtaṃ
paññāpadīpa-jalito jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

7. nando pananda-bhujagaṃ vibudhaṃ mahiddhiṃ
puttena thera-bhujagena damāpayanto
iddhūpadesa vidhinā jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

8. duggāhadiṭṭhi bhujagena sudaṭṭha hatthaṃ
brahmaṃ visuddhi-juti-middhi bakābhidhānaṃ
ñāṇā gadena vidhinā jitavā munindo
taṃ tejasā bhavatu te jayamangalāni

9. etāpi Buddha jaya-maṅgala aṭṭhagāthā
Yo vācano dina dine sarate matandī
hitvānaneka vividhāni cupaddavāni
mokkhaṃ sukhaṃ adhigameyya naro sapañño

Ningún comentario:

Publicar un comentario